Declension table of ?svataḥsiddhā

Deva

FeminineSingularDualPlural
Nominativesvataḥsiddhā svataḥsiddhe svataḥsiddhāḥ
Vocativesvataḥsiddhe svataḥsiddhe svataḥsiddhāḥ
Accusativesvataḥsiddhām svataḥsiddhe svataḥsiddhāḥ
Instrumentalsvataḥsiddhayā svataḥsiddhābhyām svataḥsiddhābhiḥ
Dativesvataḥsiddhāyai svataḥsiddhābhyām svataḥsiddhābhyaḥ
Ablativesvataḥsiddhāyāḥ svataḥsiddhābhyām svataḥsiddhābhyaḥ
Genitivesvataḥsiddhāyāḥ svataḥsiddhayoḥ svataḥsiddhānām
Locativesvataḥsiddhāyām svataḥsiddhayoḥ svataḥsiddhāsu

Adverb -svataḥsiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria