Declension table of svataḥsiddhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svataḥsiddhā | svataḥsiddhe | svataḥsiddhāḥ |
Vocative | svataḥsiddhe | svataḥsiddhe | svataḥsiddhāḥ |
Accusative | svataḥsiddhām | svataḥsiddhe | svataḥsiddhāḥ |
Instrumental | svataḥsiddhayā | svataḥsiddhābhyām | svataḥsiddhābhiḥ |
Dative | svataḥsiddhāyai | svataḥsiddhābhyām | svataḥsiddhābhyaḥ |
Ablative | svataḥsiddhāyāḥ | svataḥsiddhābhyām | svataḥsiddhābhyaḥ |
Genitive | svataḥsiddhāyāḥ | svataḥsiddhayoḥ | svataḥsiddhānām |
Locative | svataḥsiddhāyām | svataḥsiddhayoḥ | svataḥsiddhāsu |