Declension table of ?svataḥsiddha

Deva

NeuterSingularDualPlural
Nominativesvataḥsiddham svataḥsiddhe svataḥsiddhāni
Vocativesvataḥsiddha svataḥsiddhe svataḥsiddhāni
Accusativesvataḥsiddham svataḥsiddhe svataḥsiddhāni
Instrumentalsvataḥsiddhena svataḥsiddhābhyām svataḥsiddhaiḥ
Dativesvataḥsiddhāya svataḥsiddhābhyām svataḥsiddhebhyaḥ
Ablativesvataḥsiddhāt svataḥsiddhābhyām svataḥsiddhebhyaḥ
Genitivesvataḥsiddhasya svataḥsiddhayoḥ svataḥsiddhānām
Locativesvataḥsiddhe svataḥsiddhayoḥ svataḥsiddheṣu

Compound svataḥsiddha -

Adverb -svataḥsiddham -svataḥsiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria