Declension table of ?svataḥsiddha

Deva

MasculineSingularDualPlural
Nominativesvataḥsiddhaḥ svataḥsiddhau svataḥsiddhāḥ
Vocativesvataḥsiddha svataḥsiddhau svataḥsiddhāḥ
Accusativesvataḥsiddham svataḥsiddhau svataḥsiddhān
Instrumentalsvataḥsiddhena svataḥsiddhābhyām svataḥsiddhaiḥ svataḥsiddhebhiḥ
Dativesvataḥsiddhāya svataḥsiddhābhyām svataḥsiddhebhyaḥ
Ablativesvataḥsiddhāt svataḥsiddhābhyām svataḥsiddhebhyaḥ
Genitivesvataḥsiddhasya svataḥsiddhayoḥ svataḥsiddhānām
Locativesvataḥsiddhe svataḥsiddhayoḥ svataḥsiddheṣu

Compound svataḥsiddha -

Adverb -svataḥsiddham -svataḥsiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria