Declension table of ?svatṛtīya

Deva

NeuterSingularDualPlural
Nominativesvatṛtīyam svatṛtīye svatṛtīyāni
Vocativesvatṛtīya svatṛtīye svatṛtīyāni
Accusativesvatṛtīyam svatṛtīye svatṛtīyāni
Instrumentalsvatṛtīyena svatṛtīyābhyām svatṛtīyaiḥ
Dativesvatṛtīyāya svatṛtīyābhyām svatṛtīyebhyaḥ
Ablativesvatṛtīyāt svatṛtīyābhyām svatṛtīyebhyaḥ
Genitivesvatṛtīyasya svatṛtīyayoḥ svatṛtīyānām
Locativesvatṛtīye svatṛtīyayoḥ svatṛtīyeṣu

Compound svatṛtīya -

Adverb -svatṛtīyam -svatṛtīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria