Declension table of ?svatṛtīya

Deva

MasculineSingularDualPlural
Nominativesvatṛtīyaḥ svatṛtīyau svatṛtīyāḥ
Vocativesvatṛtīya svatṛtīyau svatṛtīyāḥ
Accusativesvatṛtīyam svatṛtīyau svatṛtīyān
Instrumentalsvatṛtīyena svatṛtīyābhyām svatṛtīyaiḥ svatṛtīyebhiḥ
Dativesvatṛtīyāya svatṛtīyābhyām svatṛtīyebhyaḥ
Ablativesvatṛtīyāt svatṛtīyābhyām svatṛtīyebhyaḥ
Genitivesvatṛtīyasya svatṛtīyayoḥ svatṛtīyānām
Locativesvatṛtīye svatṛtīyayoḥ svatṛtīyeṣu

Compound svatṛtīya -

Adverb -svatṛtīyam -svatṛtīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria