Declension table of ?svasvarūpa

Deva

NeuterSingularDualPlural
Nominativesvasvarūpam svasvarūpe svasvarūpāṇi
Vocativesvasvarūpa svasvarūpe svasvarūpāṇi
Accusativesvasvarūpam svasvarūpe svasvarūpāṇi
Instrumentalsvasvarūpeṇa svasvarūpābhyām svasvarūpaiḥ
Dativesvasvarūpāya svasvarūpābhyām svasvarūpebhyaḥ
Ablativesvasvarūpāt svasvarūpābhyām svasvarūpebhyaḥ
Genitivesvasvarūpasya svasvarūpayoḥ svasvarūpāṇām
Locativesvasvarūpe svasvarūpayoḥ svasvarūpeṣu

Compound svasvarūpa -

Adverb -svasvarūpam -svasvarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria