Declension table of ?svasvaprāṇa

Deva

MasculineSingularDualPlural
Nominativesvasvaprāṇaḥ svasvaprāṇau svasvaprāṇāḥ
Vocativesvasvaprāṇa svasvaprāṇau svasvaprāṇāḥ
Accusativesvasvaprāṇam svasvaprāṇau svasvaprāṇān
Instrumentalsvasvaprāṇena svasvaprāṇābhyām svasvaprāṇaiḥ svasvaprāṇebhiḥ
Dativesvasvaprāṇāya svasvaprāṇābhyām svasvaprāṇebhyaḥ
Ablativesvasvaprāṇāt svasvaprāṇābhyām svasvaprāṇebhyaḥ
Genitivesvasvaprāṇasya svasvaprāṇayoḥ svasvaprāṇānām
Locativesvasvaprāṇe svasvaprāṇayoḥ svasvaprāṇeṣu

Compound svasvaprāṇa -

Adverb -svasvaprāṇam -svasvaprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria