Declension table of ?svasvabhāva

Deva

MasculineSingularDualPlural
Nominativesvasvabhāvaḥ svasvabhāvau svasvabhāvāḥ
Vocativesvasvabhāva svasvabhāvau svasvabhāvāḥ
Accusativesvasvabhāvam svasvabhāvau svasvabhāvān
Instrumentalsvasvabhāvena svasvabhāvābhyām svasvabhāvaiḥ svasvabhāvebhiḥ
Dativesvasvabhāvāya svasvabhāvābhyām svasvabhāvebhyaḥ
Ablativesvasvabhāvāt svasvabhāvābhyām svasvabhāvebhyaḥ
Genitivesvasvabhāvasya svasvabhāvayoḥ svasvabhāvānām
Locativesvasvabhāve svasvabhāvayoḥ svasvabhāveṣu

Compound svasvabhāva -

Adverb -svasvabhāvam -svasvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria