Declension table of ?svasvāmisambandha

Deva

MasculineSingularDualPlural
Nominativesvasvāmisambandhaḥ svasvāmisambandhau svasvāmisambandhāḥ
Vocativesvasvāmisambandha svasvāmisambandhau svasvāmisambandhāḥ
Accusativesvasvāmisambandham svasvāmisambandhau svasvāmisambandhān
Instrumentalsvasvāmisambandhena svasvāmisambandhābhyām svasvāmisambandhaiḥ svasvāmisambandhebhiḥ
Dativesvasvāmisambandhāya svasvāmisambandhābhyām svasvāmisambandhebhyaḥ
Ablativesvasvāmisambandhāt svasvāmisambandhābhyām svasvāmisambandhebhyaḥ
Genitivesvasvāmisambandhasya svasvāmisambandhayoḥ svasvāmisambandhānām
Locativesvasvāmisambandhe svasvāmisambandhayoḥ svasvāmisambandheṣu

Compound svasvāmisambandha -

Adverb -svasvāmisambandham -svasvāmisambandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria