Declension table of ?svasū

Deva

FeminineSingularDualPlural
Nominativesvasūḥ svasuvau svasuvaḥ
Vocativesvasūḥ svasu svasuvau svasuvaḥ
Accusativesvasuvam svasuvau svasuvaḥ
Instrumentalsvasuvā svasūbhyām svasūbhiḥ
Dativesvasuvai svasuve svasūbhyām svasūbhyaḥ
Ablativesvasuvāḥ svasuvaḥ svasūbhyām svasūbhyaḥ
Genitivesvasuvāḥ svasuvaḥ svasuvoḥ svasūnām svasuvām
Locativesvasuvi svasuvām svasuvoḥ svasūṣu

Compound svasū -

Adverb -svasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria