Declension table of ?svastyayanagaṇa

Deva

MasculineSingularDualPlural
Nominativesvastyayanagaṇaḥ svastyayanagaṇau svastyayanagaṇāḥ
Vocativesvastyayanagaṇa svastyayanagaṇau svastyayanagaṇāḥ
Accusativesvastyayanagaṇam svastyayanagaṇau svastyayanagaṇān
Instrumentalsvastyayanagaṇena svastyayanagaṇābhyām svastyayanagaṇaiḥ svastyayanagaṇebhiḥ
Dativesvastyayanagaṇāya svastyayanagaṇābhyām svastyayanagaṇebhyaḥ
Ablativesvastyayanagaṇāt svastyayanagaṇābhyām svastyayanagaṇebhyaḥ
Genitivesvastyayanagaṇasya svastyayanagaṇayoḥ svastyayanagaṇānām
Locativesvastyayanagaṇe svastyayanagaṇayoḥ svastyayanagaṇeṣu

Compound svastyayanagaṇa -

Adverb -svastyayanagaṇam -svastyayanagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria