Declension table of ?svastyayana

Deva

NeuterSingularDualPlural
Nominativesvastyayanam svastyayane svastyayanāni
Vocativesvastyayana svastyayane svastyayanāni
Accusativesvastyayanam svastyayane svastyayanāni
Instrumentalsvastyayanena svastyayanābhyām svastyayanaiḥ
Dativesvastyayanāya svastyayanābhyām svastyayanebhyaḥ
Ablativesvastyayanāt svastyayanābhyām svastyayanebhyaḥ
Genitivesvastyayanasya svastyayanayoḥ svastyayanānām
Locativesvastyayane svastyayanayoḥ svastyayaneṣu

Compound svastyayana -

Adverb -svastyayanam -svastyayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria