Declension table of ?svastyarthacaritā

Deva

FeminineSingularDualPlural
Nominativesvastyarthacaritā svastyarthacarite svastyarthacaritāḥ
Vocativesvastyarthacarite svastyarthacarite svastyarthacaritāḥ
Accusativesvastyarthacaritām svastyarthacarite svastyarthacaritāḥ
Instrumentalsvastyarthacaritayā svastyarthacaritābhyām svastyarthacaritābhiḥ
Dativesvastyarthacaritāyai svastyarthacaritābhyām svastyarthacaritābhyaḥ
Ablativesvastyarthacaritāyāḥ svastyarthacaritābhyām svastyarthacaritābhyaḥ
Genitivesvastyarthacaritāyāḥ svastyarthacaritayoḥ svastyarthacaritānām
Locativesvastyarthacaritāyām svastyarthacaritayoḥ svastyarthacaritāsu

Adverb -svastyarthacaritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria