Declension table of ?svastyarthacarita

Deva

NeuterSingularDualPlural
Nominativesvastyarthacaritam svastyarthacarite svastyarthacaritāni
Vocativesvastyarthacarita svastyarthacarite svastyarthacaritāni
Accusativesvastyarthacaritam svastyarthacarite svastyarthacaritāni
Instrumentalsvastyarthacaritena svastyarthacaritābhyām svastyarthacaritaiḥ
Dativesvastyarthacaritāya svastyarthacaritābhyām svastyarthacaritebhyaḥ
Ablativesvastyarthacaritāt svastyarthacaritābhyām svastyarthacaritebhyaḥ
Genitivesvastyarthacaritasya svastyarthacaritayoḥ svastyarthacaritānām
Locativesvastyarthacarite svastyarthacaritayoḥ svastyarthacariteṣu

Compound svastyarthacarita -

Adverb -svastyarthacaritam -svastyarthacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria