Declension table of ?svastyarthacarita

Deva

MasculineSingularDualPlural
Nominativesvastyarthacaritaḥ svastyarthacaritau svastyarthacaritāḥ
Vocativesvastyarthacarita svastyarthacaritau svastyarthacaritāḥ
Accusativesvastyarthacaritam svastyarthacaritau svastyarthacaritān
Instrumentalsvastyarthacaritena svastyarthacaritābhyām svastyarthacaritaiḥ svastyarthacaritebhiḥ
Dativesvastyarthacaritāya svastyarthacaritābhyām svastyarthacaritebhyaḥ
Ablativesvastyarthacaritāt svastyarthacaritābhyām svastyarthacaritebhyaḥ
Genitivesvastyarthacaritasya svastyarthacaritayoḥ svastyarthacaritānām
Locativesvastyarthacarite svastyarthacaritayoḥ svastyarthacariteṣu

Compound svastyarthacarita -

Adverb -svastyarthacaritam -svastyarthacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria