Declension table of ?svastyātreya

Deva

MasculineSingularDualPlural
Nominativesvastyātreyaḥ svastyātreyau svastyātreyāḥ
Vocativesvastyātreya svastyātreyau svastyātreyāḥ
Accusativesvastyātreyam svastyātreyau svastyātreyān
Instrumentalsvastyātreyeṇa svastyātreyābhyām svastyātreyaiḥ svastyātreyebhiḥ
Dativesvastyātreyāya svastyātreyābhyām svastyātreyebhyaḥ
Ablativesvastyātreyāt svastyātreyābhyām svastyātreyebhyaḥ
Genitivesvastyātreyasya svastyātreyayoḥ svastyātreyāṇām
Locativesvastyātreye svastyātreyayoḥ svastyātreyeṣu

Compound svastyātreya -

Adverb -svastyātreyam -svastyātreyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria