Declension table of ?svastyā

Deva

FeminineSingularDualPlural
Nominativesvastyā svastye svastyāḥ
Vocativesvastye svastye svastyāḥ
Accusativesvastyām svastye svastyāḥ
Instrumentalsvastyayā svastyābhyām svastyābhiḥ
Dativesvastyāyai svastyābhyām svastyābhyaḥ
Ablativesvastyāyāḥ svastyābhyām svastyābhyaḥ
Genitivesvastyāyāḥ svastyayoḥ svastyānām
Locativesvastyāyām svastyayoḥ svastyāsu

Adverb -svastyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria