Declension table of ?svastya

Deva

NeuterSingularDualPlural
Nominativesvastyam svastye svastyāni
Vocativesvastya svastye svastyāni
Accusativesvastyam svastye svastyāni
Instrumentalsvastyena svastyābhyām svastyaiḥ
Dativesvastyāya svastyābhyām svastyebhyaḥ
Ablativesvastyāt svastyābhyām svastyebhyaḥ
Genitivesvastyasya svastyayoḥ svastyānām
Locativesvastye svastyayoḥ svastyeṣu

Compound svastya -

Adverb -svastyam -svastyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria