Declension table of ?svastya

Deva

MasculineSingularDualPlural
Nominativesvastyaḥ svastyau svastyāḥ
Vocativesvastya svastyau svastyāḥ
Accusativesvastyam svastyau svastyān
Instrumentalsvastyena svastyābhyām svastyaiḥ svastyebhiḥ
Dativesvastyāya svastyābhyām svastyebhyaḥ
Ablativesvastyāt svastyābhyām svastyebhyaḥ
Genitivesvastyasya svastyayoḥ svastyānām
Locativesvastye svastyayoḥ svastyeṣu

Compound svastya -

Adverb -svastyam -svastyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria