Declension table of ?svastivahā

Deva

FeminineSingularDualPlural
Nominativesvastivahā svastivahe svastivahāḥ
Vocativesvastivahe svastivahe svastivahāḥ
Accusativesvastivahām svastivahe svastivahāḥ
Instrumentalsvastivahayā svastivahābhyām svastivahābhiḥ
Dativesvastivahāyai svastivahābhyām svastivahābhyaḥ
Ablativesvastivahāyāḥ svastivahābhyām svastivahābhyaḥ
Genitivesvastivahāyāḥ svastivahayoḥ svastivahānām
Locativesvastivahāyām svastivahayoḥ svastivahāsu

Adverb -svastivaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria