Declension table of ?svastivacana

Deva

NeuterSingularDualPlural
Nominativesvastivacanam svastivacane svastivacanāni
Vocativesvastivacana svastivacane svastivacanāni
Accusativesvastivacanam svastivacane svastivacanāni
Instrumentalsvastivacanena svastivacanābhyām svastivacanaiḥ
Dativesvastivacanāya svastivacanābhyām svastivacanebhyaḥ
Ablativesvastivacanāt svastivacanābhyām svastivacanebhyaḥ
Genitivesvastivacanasya svastivacanayoḥ svastivacanānām
Locativesvastivacane svastivacanayoḥ svastivacaneṣu

Compound svastivacana -

Adverb -svastivacanam -svastivacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria