Declension table of ?svastivāhanā

Deva

FeminineSingularDualPlural
Nominativesvastivāhanā svastivāhane svastivāhanāḥ
Vocativesvastivāhane svastivāhane svastivāhanāḥ
Accusativesvastivāhanām svastivāhane svastivāhanāḥ
Instrumentalsvastivāhanayā svastivāhanābhyām svastivāhanābhiḥ
Dativesvastivāhanāyai svastivāhanābhyām svastivāhanābhyaḥ
Ablativesvastivāhanāyāḥ svastivāhanābhyām svastivāhanābhyaḥ
Genitivesvastivāhanāyāḥ svastivāhanayoḥ svastivāhanānām
Locativesvastivāhanāyām svastivāhanayoḥ svastivāhanāsu

Adverb -svastivāhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria