Declension table of ?svastivāhana

Deva

NeuterSingularDualPlural
Nominativesvastivāhanam svastivāhane svastivāhanāni
Vocativesvastivāhana svastivāhane svastivāhanāni
Accusativesvastivāhanam svastivāhane svastivāhanāni
Instrumentalsvastivāhanena svastivāhanābhyām svastivāhanaiḥ
Dativesvastivāhanāya svastivāhanābhyām svastivāhanebhyaḥ
Ablativesvastivāhanāt svastivāhanābhyām svastivāhanebhyaḥ
Genitivesvastivāhanasya svastivāhanayoḥ svastivāhanānām
Locativesvastivāhane svastivāhanayoḥ svastivāhaneṣu

Compound svastivāhana -

Adverb -svastivāhanam -svastivāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria