Declension table of ?svastivāda

Deva

MasculineSingularDualPlural
Nominativesvastivādaḥ svastivādau svastivādāḥ
Vocativesvastivāda svastivādau svastivādāḥ
Accusativesvastivādam svastivādau svastivādān
Instrumentalsvastivādena svastivādābhyām svastivādaiḥ svastivādebhiḥ
Dativesvastivādāya svastivādābhyām svastivādebhyaḥ
Ablativesvastivādāt svastivādābhyām svastivādebhyaḥ
Genitivesvastivādasya svastivādayoḥ svastivādānām
Locativesvastivāde svastivādayoḥ svastivādeṣu

Compound svastivāda -

Adverb -svastivādam -svastivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria