Declension table of ?svastivācyā

Deva

FeminineSingularDualPlural
Nominativesvastivācyā svastivācye svastivācyāḥ
Vocativesvastivācye svastivācye svastivācyāḥ
Accusativesvastivācyām svastivācye svastivācyāḥ
Instrumentalsvastivācyayā svastivācyābhyām svastivācyābhiḥ
Dativesvastivācyāyai svastivācyābhyām svastivācyābhyaḥ
Ablativesvastivācyāyāḥ svastivācyābhyām svastivācyābhyaḥ
Genitivesvastivācyāyāḥ svastivācyayoḥ svastivācyānām
Locativesvastivācyāyām svastivācyayoḥ svastivācyāsu

Adverb -svastivācyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria