Declension table of ?svastivācya

Deva

NeuterSingularDualPlural
Nominativesvastivācyam svastivācye svastivācyāni
Vocativesvastivācya svastivācye svastivācyāni
Accusativesvastivācyam svastivācye svastivācyāni
Instrumentalsvastivācyena svastivācyābhyām svastivācyaiḥ
Dativesvastivācyāya svastivācyābhyām svastivācyebhyaḥ
Ablativesvastivācyāt svastivācyābhyām svastivācyebhyaḥ
Genitivesvastivācyasya svastivācyayoḥ svastivācyānām
Locativesvastivācye svastivācyayoḥ svastivācyeṣu

Compound svastivācya -

Adverb -svastivācyam -svastivācyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria