Declension table of ?svastivācanika

Deva

NeuterSingularDualPlural
Nominativesvastivācanikam svastivācanike svastivācanikāni
Vocativesvastivācanika svastivācanike svastivācanikāni
Accusativesvastivācanikam svastivācanike svastivācanikāni
Instrumentalsvastivācanikena svastivācanikābhyām svastivācanikaiḥ
Dativesvastivācanikāya svastivācanikābhyām svastivācanikebhyaḥ
Ablativesvastivācanikāt svastivācanikābhyām svastivācanikebhyaḥ
Genitivesvastivācanikasya svastivācanikayoḥ svastivācanikānām
Locativesvastivācanike svastivācanikayoḥ svastivācanikeṣu

Compound svastivācanika -

Adverb -svastivācanikam -svastivācanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria