Declension table of ?svastivācanakamantra

Deva

MasculineSingularDualPlural
Nominativesvastivācanakamantraḥ svastivācanakamantrau svastivācanakamantrāḥ
Vocativesvastivācanakamantra svastivācanakamantrau svastivācanakamantrāḥ
Accusativesvastivācanakamantram svastivācanakamantrau svastivācanakamantrān
Instrumentalsvastivācanakamantreṇa svastivācanakamantrābhyām svastivācanakamantraiḥ svastivācanakamantrebhiḥ
Dativesvastivācanakamantrāya svastivācanakamantrābhyām svastivācanakamantrebhyaḥ
Ablativesvastivācanakamantrāt svastivācanakamantrābhyām svastivācanakamantrebhyaḥ
Genitivesvastivācanakamantrasya svastivācanakamantrayoḥ svastivācanakamantrāṇām
Locativesvastivācanakamantre svastivācanakamantrayoḥ svastivācanakamantreṣu

Compound svastivācanakamantra -

Adverb -svastivācanakamantram -svastivācanakamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria