Declension table of ?svastivācana

Deva

NeuterSingularDualPlural
Nominativesvastivācanam svastivācane svastivācanāni
Vocativesvastivācana svastivācane svastivācanāni
Accusativesvastivācanam svastivācane svastivācanāni
Instrumentalsvastivācanena svastivācanābhyām svastivācanaiḥ
Dativesvastivācanāya svastivācanābhyām svastivācanebhyaḥ
Ablativesvastivācanāt svastivācanābhyām svastivācanebhyaḥ
Genitivesvastivācanasya svastivācanayoḥ svastivācanānām
Locativesvastivācane svastivācanayoḥ svastivācaneṣu

Compound svastivācana -

Adverb -svastivācanam -svastivācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria