Declension table of ?svastivāc

Deva

FeminineSingularDualPlural
Nominativesvastivāk svastivācau svastivācaḥ
Vocativesvastivāk svastivācau svastivācaḥ
Accusativesvastivācam svastivācau svastivācaḥ
Instrumentalsvastivācā svastivāgbhyām svastivāgbhiḥ
Dativesvastivāce svastivāgbhyām svastivāgbhyaḥ
Ablativesvastivācaḥ svastivāgbhyām svastivāgbhyaḥ
Genitivesvastivācaḥ svastivācoḥ svastivācām
Locativesvastivāci svastivācoḥ svastivākṣu

Compound svastivāk -

Adverb -svastivāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria