Declension table of ?svastipura

Deva

NeuterSingularDualPlural
Nominativesvastipuram svastipure svastipurāṇi
Vocativesvastipura svastipure svastipurāṇi
Accusativesvastipuram svastipure svastipurāṇi
Instrumentalsvastipureṇa svastipurābhyām svastipuraiḥ
Dativesvastipurāya svastipurābhyām svastipurebhyaḥ
Ablativesvastipurāt svastipurābhyām svastipurebhyaḥ
Genitivesvastipurasya svastipurayoḥ svastipurāṇām
Locativesvastipure svastipurayoḥ svastipureṣu

Compound svastipura -

Adverb -svastipuram -svastipurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria