Declension table of ?svastimukha

Deva

NeuterSingularDualPlural
Nominativesvastimukham svastimukhe svastimukhāni
Vocativesvastimukha svastimukhe svastimukhāni
Accusativesvastimukham svastimukhe svastimukhāni
Instrumentalsvastimukhena svastimukhābhyām svastimukhaiḥ
Dativesvastimukhāya svastimukhābhyām svastimukhebhyaḥ
Ablativesvastimukhāt svastimukhābhyām svastimukhebhyaḥ
Genitivesvastimukhasya svastimukhayoḥ svastimukhānām
Locativesvastimukhe svastimukhayoḥ svastimukheṣu

Compound svastimukha -

Adverb -svastimukham -svastimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria