Declension table of ?svastimatī

Deva

FeminineSingularDualPlural
Nominativesvastimatī svastimatyau svastimatyaḥ
Vocativesvastimati svastimatyau svastimatyaḥ
Accusativesvastimatīm svastimatyau svastimatīḥ
Instrumentalsvastimatyā svastimatībhyām svastimatībhiḥ
Dativesvastimatyai svastimatībhyām svastimatībhyaḥ
Ablativesvastimatyāḥ svastimatībhyām svastimatībhyaḥ
Genitivesvastimatyāḥ svastimatyoḥ svastimatīnām
Locativesvastimatyām svastimatyoḥ svastimatīṣu

Compound svastimati - svastimatī -

Adverb -svastimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria