Declension table of ?svastimatā

Deva

FeminineSingularDualPlural
Nominativesvastimatā svastimate svastimatāḥ
Vocativesvastimate svastimate svastimatāḥ
Accusativesvastimatām svastimate svastimatāḥ
Instrumentalsvastimatayā svastimatābhyām svastimatābhiḥ
Dativesvastimatāyai svastimatābhyām svastimatābhyaḥ
Ablativesvastimatāyāḥ svastimatābhyām svastimatābhyaḥ
Genitivesvastimatāyāḥ svastimatayoḥ svastimatānām
Locativesvastimatāyām svastimatayoḥ svastimatāsu

Adverb -svastimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria