Declension table of ?svastimat

Deva

MasculineSingularDualPlural
Nominativesvastimān svastimantau svastimantaḥ
Vocativesvastiman svastimantau svastimantaḥ
Accusativesvastimantam svastimantau svastimataḥ
Instrumentalsvastimatā svastimadbhyām svastimadbhiḥ
Dativesvastimate svastimadbhyām svastimadbhyaḥ
Ablativesvastimataḥ svastimadbhyām svastimadbhyaḥ
Genitivesvastimataḥ svastimatoḥ svastimatām
Locativesvastimati svastimatoḥ svastimatsu

Compound svastimat -

Adverb -svastimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria