Declension table of ?svastikīkṛtā

Deva

FeminineSingularDualPlural
Nominativesvastikīkṛtā svastikīkṛte svastikīkṛtāḥ
Vocativesvastikīkṛte svastikīkṛte svastikīkṛtāḥ
Accusativesvastikīkṛtām svastikīkṛte svastikīkṛtāḥ
Instrumentalsvastikīkṛtayā svastikīkṛtābhyām svastikīkṛtābhiḥ
Dativesvastikīkṛtāyai svastikīkṛtābhyām svastikīkṛtābhyaḥ
Ablativesvastikīkṛtāyāḥ svastikīkṛtābhyām svastikīkṛtābhyaḥ
Genitivesvastikīkṛtāyāḥ svastikīkṛtayoḥ svastikīkṛtānām
Locativesvastikīkṛtāyām svastikīkṛtayoḥ svastikīkṛtāsu

Adverb -svastikīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria