Declension table of ?svastikara

Deva

MasculineSingularDualPlural
Nominativesvastikaraḥ svastikarau svastikarāḥ
Vocativesvastikara svastikarau svastikarāḥ
Accusativesvastikaram svastikarau svastikarān
Instrumentalsvastikareṇa svastikarābhyām svastikaraiḥ svastikarebhiḥ
Dativesvastikarāya svastikarābhyām svastikarebhyaḥ
Ablativesvastikarāt svastikarābhyām svastikarebhyaḥ
Genitivesvastikarasya svastikarayoḥ svastikarāṇām
Locativesvastikare svastikarayoḥ svastikareṣu

Compound svastikara -

Adverb -svastikaram -svastikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria