Declension table of ?svastikadāna

Deva

NeuterSingularDualPlural
Nominativesvastikadānam svastikadāne svastikadānāni
Vocativesvastikadāna svastikadāne svastikadānāni
Accusativesvastikadānam svastikadāne svastikadānāni
Instrumentalsvastikadānena svastikadānābhyām svastikadānaiḥ
Dativesvastikadānāya svastikadānābhyām svastikadānebhyaḥ
Ablativesvastikadānāt svastikadānābhyām svastikadānebhyaḥ
Genitivesvastikadānasya svastikadānayoḥ svastikadānānām
Locativesvastikadāne svastikadānayoḥ svastikadāneṣu

Compound svastikadāna -

Adverb -svastikadānam -svastikadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria