Declension table of ?svastikṛt

Deva

NeuterSingularDualPlural
Nominativesvastikṛt svastikṛtī svastikṛnti
Vocativesvastikṛt svastikṛtī svastikṛnti
Accusativesvastikṛt svastikṛtī svastikṛnti
Instrumentalsvastikṛtā svastikṛdbhyām svastikṛdbhiḥ
Dativesvastikṛte svastikṛdbhyām svastikṛdbhyaḥ
Ablativesvastikṛtaḥ svastikṛdbhyām svastikṛdbhyaḥ
Genitivesvastikṛtaḥ svastikṛtoḥ svastikṛtām
Locativesvastikṛti svastikṛtoḥ svastikṛtsu

Compound svastikṛt -

Adverb -svastikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria