Declension table of ?svastidā

Deva

FeminineSingularDualPlural
Nominativesvastidā svastide svastidāḥ
Vocativesvastide svastide svastidāḥ
Accusativesvastidām svastide svastidāḥ
Instrumentalsvastidayā svastidābhyām svastidābhiḥ
Dativesvastidāyai svastidābhyām svastidābhyaḥ
Ablativesvastidāyāḥ svastidābhyām svastidābhyaḥ
Genitivesvastidāyāḥ svastidayoḥ svastidānām
Locativesvastidāyām svastidayoḥ svastidāsu

Adverb -svastidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria