Declension table of ?svastida

Deva

NeuterSingularDualPlural
Nominativesvastidam svastide svastidāni
Vocativesvastida svastide svastidāni
Accusativesvastidam svastide svastidāni
Instrumentalsvastidena svastidābhyām svastidaiḥ
Dativesvastidāya svastidābhyām svastidebhyaḥ
Ablativesvastidāt svastidābhyām svastidebhyaḥ
Genitivesvastidasya svastidayoḥ svastidānām
Locativesvastide svastidayoḥ svastideṣu

Compound svastida -

Adverb -svastidam -svastidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria