Declension table of ?svastida

Deva

MasculineSingularDualPlural
Nominativesvastidaḥ svastidau svastidāḥ
Vocativesvastida svastidau svastidāḥ
Accusativesvastidam svastidau svastidān
Instrumentalsvastidena svastidābhyām svastidaiḥ svastidebhiḥ
Dativesvastidāya svastidābhyām svastidebhyaḥ
Ablativesvastidāt svastidābhyām svastidebhyaḥ
Genitivesvastidasya svastidayoḥ svastidānām
Locativesvastide svastidayoḥ svastideṣu

Compound svastida -

Adverb -svastidam -svastidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria