Declension table of ?svastibhāva

Deva

MasculineSingularDualPlural
Nominativesvastibhāvaḥ svastibhāvau svastibhāvāḥ
Vocativesvastibhāva svastibhāvau svastibhāvāḥ
Accusativesvastibhāvam svastibhāvau svastibhāvān
Instrumentalsvastibhāvena svastibhāvābhyām svastibhāvaiḥ svastibhāvebhiḥ
Dativesvastibhāvāya svastibhāvābhyām svastibhāvebhyaḥ
Ablativesvastibhāvāt svastibhāvābhyām svastibhāvebhyaḥ
Genitivesvastibhāvasya svastibhāvayoḥ svastibhāvānām
Locativesvastibhāve svastibhāvayoḥ svastibhāveṣu

Compound svastibhāva -

Adverb -svastibhāvam -svastibhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria