Declension table of svasthitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svasthitam | svasthite | svasthitāni |
Vocative | svasthita | svasthite | svasthitāni |
Accusative | svasthitam | svasthite | svasthitāni |
Instrumental | svasthitena | svasthitābhyām | svasthitaiḥ |
Dative | svasthitāya | svasthitābhyām | svasthitebhyaḥ |
Ablative | svasthitāt | svasthitābhyām | svasthitebhyaḥ |
Genitive | svasthitasya | svasthitayoḥ | svasthitānām |
Locative | svasthite | svasthitayoḥ | svasthiteṣu |