Declension table of svasthacittaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svasthacittaḥ | svasthacittau | svasthacittāḥ |
Vocative | svasthacitta | svasthacittau | svasthacittāḥ |
Accusative | svasthacittam | svasthacittau | svasthacittān |
Instrumental | svasthacittena | svasthacittābhyām | svasthacittaiḥ |
Dative | svasthacittāya | svasthacittābhyām | svasthacittebhyaḥ |
Ablative | svasthacittāt | svasthacittābhyām | svasthacittebhyaḥ |
Genitive | svasthacittasya | svasthacittayoḥ | svasthacittānām |
Locative | svasthacitte | svasthacittayoḥ | svasthacitteṣu |