Declension table of ?svasthānasthā

Deva

FeminineSingularDualPlural
Nominativesvasthānasthā svasthānasthe svasthānasthāḥ
Vocativesvasthānasthe svasthānasthe svasthānasthāḥ
Accusativesvasthānasthām svasthānasthe svasthānasthāḥ
Instrumentalsvasthānasthayā svasthānasthābhyām svasthānasthābhiḥ
Dativesvasthānasthāyai svasthānasthābhyām svasthānasthābhyaḥ
Ablativesvasthānasthāyāḥ svasthānasthābhyām svasthānasthābhyaḥ
Genitivesvasthānasthāyāḥ svasthānasthayoḥ svasthānasthānām
Locativesvasthānasthāyām svasthānasthayoḥ svasthānasthāsu

Adverb -svasthānastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria