Declension table of svasthānasthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svasthānastham | svasthānasthe | svasthānasthāni |
Vocative | svasthānastha | svasthānasthe | svasthānasthāni |
Accusative | svasthānastham | svasthānasthe | svasthānasthāni |
Instrumental | svasthānasthena | svasthānasthābhyām | svasthānasthaiḥ |
Dative | svasthānasthāya | svasthānasthābhyām | svasthānasthebhyaḥ |
Ablative | svasthānasthāt | svasthānasthābhyām | svasthānasthebhyaḥ |
Genitive | svasthānasthasya | svasthānasthayoḥ | svasthānasthānām |
Locative | svasthānasthe | svasthānasthayoḥ | svasthānastheṣu |