Declension table of ?svasthā

Deva

FeminineSingularDualPlural
Nominativesvasthā svasthe svasthāḥ
Vocativesvasthe svasthe svasthāḥ
Accusativesvasthām svasthe svasthāḥ
Instrumentalsvasthayā svasthābhyām svasthābhiḥ
Dativesvasthāyai svasthābhyām svasthābhyaḥ
Ablativesvasthāyāḥ svasthābhyām svasthābhyaḥ
Genitivesvasthāyāḥ svasthayoḥ svasthānām
Locativesvasthāyām svasthayoḥ svasthāsu

Adverb -svastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria