Declension table of svastha

Deva

MasculineSingularDualPlural
Nominativesvasthaḥ svasthau svasthāḥ
Vocativesvastha svasthau svasthāḥ
Accusativesvastham svasthau svasthān
Instrumentalsvasthena svasthābhyām svasthaiḥ
Dativesvasthāya svasthābhyām svasthebhyaḥ
Ablativesvasthāt svasthābhyām svasthebhyaḥ
Genitivesvasthasya svasthayoḥ svasthānām
Locativesvasthe svasthayoḥ svastheṣu

Compound svastha -

Adverb -svastham -svasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria