Declension table of ?svastamita

Deva

NeuterSingularDualPlural
Nominativesvastamitam svastamite svastamitāni
Vocativesvastamita svastamite svastamitāni
Accusativesvastamitam svastamite svastamitāni
Instrumentalsvastamitena svastamitābhyām svastamitaiḥ
Dativesvastamitāya svastamitābhyām svastamitebhyaḥ
Ablativesvastamitāt svastamitābhyām svastamitebhyaḥ
Genitivesvastamitasya svastamitayoḥ svastamitānām
Locativesvastamite svastamitayoḥ svastamiteṣu

Compound svastamita -

Adverb -svastamitam -svastamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria